Prathamaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रथमं कोशस्थानम्

abhidharmakoṣakārikā



prathamaṃ kośasthānam



om namo buddhāya



yaḥ sarvathāsarvahatāndhakāraḥ

saṃsārapaṅkājjagadujjahāra|

tasmai namaskṛtya yathārthaśāstre

śāstraṃ pravakṣyāmyabhidharmakośam||1||



prajñā'malā sānucarā'bhidharmaḥ

tatprāptaye yāpi ca yacca śāstram|

tasyārthato'smin samanupraveśāt

sa cā śrayo'syetyabhidharmakośam||2||



dharmāṇāṃ pravicayamantareṇa nāsti

kleśānāṃ yata upaśāntaye'bhyupāyaḥ|

kleśaiśca bhramati bhavārṇave'tra loka-

staddhetorata uditaḥ kilaiṣa śāstrā||3||



sāsravā'nāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ|

sāsravāḥ āsravāsteṣu yasmātsamanuśerate||4||



anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam|

ākāśaṃ dvau nirodhau ca tatrākāśamanāvṛtiḥ||5||



pratisaṃkhyānirodho yo visaṃyogaḥ pṛthak pṛthak|

utpādātyantavighno'nyo nirodho'pratisaṃkhyayā||6||



te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam|

sa evādhvā kathāvastu saniḥsārāḥ savastukāḥ||7||



ye sāsravā upādānaskandhāste saraṇā api|

duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te||8||



rūpaṃ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca|

tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ||9||



rūpaṃ dvidhā viṃśatidhā śabdastvaṣṭavidhaḥ rasaḥ|

ṣoḍhā caturvidho gandhaḥ spṛśyamekādaśātmakam||10||



vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ|

mahābhūtānyupādāya sa hyavijñaptirucyate||11||



bhūtāni pṛthividhāturaptejovāyudhātavaḥ|

dhṛtyādikarmasaṃsiddhā kharasnehoṣṇateraṇāḥ||12||



pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā|

āpastejaśca vāyustu dhātureva tathāpi ca||13||



indriyārthāsta eveṣṭā daśāyatanadhātavaḥ|

vedanā'nubhavaḥ saṃjñā nimittodgrahaṇātmikā||14||



caturbhyo'nye tu saṃskāraskandhaḥ ete punastrayaḥ|

dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtai||15||



vijñānaṃ prativijñaptiḥ mana āyatanaṃ ca tat|

dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho mahaḥ||16||



ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ|

ṣaṣṭhāśrayaprasiddhayarthaṃ dhatavo'ṣṭādaśa smṛtāḥ||17||



sarvasaṃgraha ekena skandhenāyatanena ca

dhātunā ca svabhāvena parabhāvaviyogataḥ||18||



jātigocaravijñānasāmānyādekadhātutā|

dvitve'pi cakṣurādīnāṃ śobhārtha tu dvayobhdavaḥ||19||



rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ|

mohendriyarūcitraidhāttistraḥ skandhādideśanāḥ||20||



vivādamūlasaṃsārahetutvāt kramakāraṇāt|

caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau||21||



skandheṣva saṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ|

yathaudārikasaṃklesabhājanādyarthadhātutaḥ||22||



prāk pañca vārttamānārthyāt bhautikārthyāccatuṣṭayam|

dūrāśutaravṛttyā'nyat yathāsthānaṃ kramo'thavā||23||



viśeṣaṇārthaṃ prādhānyabdahudharmāgrasaṃgrahāt|

ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate||24||



dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ|

tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ||25||



śāstrapramāṇā ityeke skandhādīnāṃ kathaikaśaḥ|

caritapratipakṣastu dharmaskandho'nuvarṇitaḥ||26||



tathā'nye'pi yathāyogaṃ skandhāyatanadhātavaḥ|

pratipādyā yathokteṣu saṃpradhārya svalakṣaṇam||27||



chidramākāśadhātvākhyam ālokatamasī kila|

vijñānadhāturvijñānaṃ sāsravaṃ janmaniśrayāḥ||28||



sanidarśana eko'tra rūpaṃ sapratighā daśa|

rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ||29||



tridhā'nye kāmadhātvāptāḥ sarve rūpe caturdaśa|

vinā gandharasaghrāṇajivhāvijñānadhātubhiḥ||30||



ārūpyāptā manodharmamanovijñānadhātavaḥ|

sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ||31||



savitarkavicārā hi pañca vijñānadhātavaḥ|

antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ||32||



nirūpaṇānusmaraṇavikalpenāvikalpakāḥ|

tau prajñāmānasī vyagrā smṛtiḥ sarvaiva mānasī||33||



sapta sālambanāścittadhātavaḥ ardhaṃ ca dharmataḥ|

navānupāttā te cāṣṭau śabdaśca anye nava dvidhā||34||



spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ|

dharmadhātvekadeśaśca saṃcitā daśa rūpiṇaḥ||35||



chinatti chidyate caiva bāhyaṃ dhātu catuṣṭayam|

dahyate tulayatyevaṃ vivādo dagdhṛtulyayoḥ||36||



vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ|

na śabdaḥ apratighā aṣṭau naiḥṣyandika vipākajāḥ||37||



tridhā'nye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ|

cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca||38||



dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ|

sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt||39||



daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā|

na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaṣaṣṭhajam||40||



cakṣuśca dharmadhātośca pradeśau dṛṣṭiḥ aṣṭadhā|

pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt||41||



cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tadāśritam|

vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ||42||



ubhābhyāmapi cakṣurbhyāṃ paśyati vyaktadarśanāt|

cakṣuḥśrotramano'prāptaviṣayaṃ trayamanyathā||43||



tribhirghrāṇādibhistulyaviṣayagrahaṇaṃ matam|

caramasyāśrayo'tītaḥ pañcānāṃ sahajaśca taiḥ||44||



tadvikāravikāritvādāśrayāścakṣurādayaḥ|

ato'sādhāraṇatvāddhi vijñānaṃ tairnirucyate||45||



na kāyasyādharaṃ cakṣuḥ ūrdhvaṃ rūpaṃ na cakṣuṣaḥ|

vijñānaṃ ca asya rūpaṃ tu kāyasyobhe ca sarvataḥ||46||



tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam|

kāyavijñānamadharasvabhūmi aniyataṃ manaḥ||47||



pañca bāhyā divijñeyāḥ nityā dharmā asaṃskṛtāḥ|

dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ||48||



abhidharmakośabhāṣye dhātunirdeśo nāma

prathamaṃ kośasthānaṃ samāptamiti|



ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat|

teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ||

likhāpitamidaṃ śrīlāmāvākeneti|